B 68-9 Pañcadaśī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 68/9
Title: Pañcadaśī
Dimensions: 34.5 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/572
Remarks:
Reel No. B 68-9 Inventory No. 42543
Title Pañcadaśī and Paṃcabhūtavivekadīpikā
Remarks The Paṃcabhūtavivekadīpikā (also known as the Padadīpikā, Tātparyabodhinī) is a commentary on the Pañcadaśī.
Author Vidyāraṇya, Rāmakṛṣṇa
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.5 x 13.0 cm
Folios 14
Lines per Folio 10–12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation paṃ. vi. ṭī. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/572
Manuscript Features
The Pañcadaśī holds fifteen chapters. But, our MS contains only one chapter.
The NGMPP catalogue card is not available and the NAK catalogue card is available for this reel number.
The text covered is the Paṃcabhūtavivekaprakaraṇa (2nd chapter).
The root text is written in the middle of folios, and the commentary above and below it.
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ || ||
sadadvaitaṃ śrutaṃ yat tat paṃcabhūtavivekataḥ ||
yoddhuṃ<ref name="ftn1">For boddhuṃ</ref> śakyaṃ tato bhūtapaṃcakaṃ pravivicyate || 1 ||
śabdasparśau rūparasau gaṃdho bhūtagaṇā ime ||
ekadvitricatuḥpaṃcaguṇā vyomādiṣu kramāt || 2 ||
pratidhvani[r] viyacchabdo vāyau viśītiśabdanaṃ ||
anu(ṣṇā)śītasaṃsparśo vahnau bhṛgubhṛgudhvaniḥ<ref name="ftn2">For bhugubhugudhvaniḥ</ref> || 3 || || (fol. 1v5–7)
«Beginning of the commentary:»
śrīgurugaṇeśāya namaḥ || ||
natvā śrībhāratītīrthavidyāraṇyamunīśvarau ||
paṃcabhūtavivekasya vyākhyānaṃ kriyate mayā || 1 ||
sad eva saumyedam<ref name="ftn3">the most common use somyedam</ref> agra āsīd ekam evādvitīyam iti jagadutpatteḥ purā yaj jagatkāraṇaṃ sadrūpam aditīyabrahmaśrutaṃ tasyā vāṅmanasagocaratvena svato ʼvagaṃtum aśakyatvā[t] tatkāryyatvena tadupādhibhūtasya bhūtapaṃcakasya vikedvārā<ref name="ftn4">For vivekadvārā</ref> ta[da]vabodhanāyopodghātatvena bhūta⟨vā⟩paṃcaka⟨ṃ⟩vivekaṃ pratijānīte || sad advaitam iti || 1 || (fol. 1v1–4)
«End of the root text:»
dine dine svapnasuptyor adhīte vismṛte [ʼ]py ayaṃ ||
paredyur nnānadhīta[[ḥ]] syāt tadvad vidyā na naśyati || 107 ||
pramāṇotpāditā vidyā pramāṇaṃ prabalaṃ vinā ||
na naśyati na vedāntāt prabalaṃ mānam īkṣate || 108 ||
tasmād vedāntasaṃsiddhaṃ sad advaitaṃ na bādhyate ||
aṃtakāle py ato bhūtavivekān nirvṛti sthitā || 109 || (fol. 14r6–8)
«End of the commentary:»
dine dina iti || yathā pratyaham adhīte vede svapnasuṣuptādyavasthāyāṃ vismṛte pi paredyur anadhītavedatvaṃ nāsti || tathā mṛtikāle pi tattvānusandhānabhāve pi jñānanāśābhāva ity artha[ḥ |] jñānanāśābhāvam evopapādayati || 107 || pramāṇeti || upapāditam artham upasaṃharati || 108 || tasmād iti || 109 || (fol. 14r9–11)
«Colophon of the root text:»
iti paṃcabhūtavivekaḥ samāptaḥ || (fol. 14r8)
«Colophon of the commentary:»
iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryakiṃkareṇa śrīrāmakṛṣṇākhyaviduṣā viracitā paṃcabhūtaviveka[[dīpikā]] samāptā (fol. 14r11 with left and right-hand margin)
Microfilm Details
Reel No. B 68/9
Date of Filming none
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-08-2008
Bibliography
<references/>